A 999-28 Vādarāyaṇa(?)
Manuscript culture infobox
Filmed in: A 999/28
Title: Vādarāyaṇa(?)
Dimensions: 24.2 x 10.8 cm x 3 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/606
Remarks:
Reel No. A 999-28
Inventory No. 83607
Title Vādarāyaṇa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.2 x 10.8 cm
Folios 3
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand under the abbreviation bā. ya. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 6/606
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
rāhur bhaumadivākarenduravijāḥ prasthānalagne gatāḥ
kṣuttṛṣṇāgniviṣāgradhvajvarabhavā(!) rogāś ca nānāvidhāḥ ||
jīvaḥ somasutas tathaiva bhṛgujo yātrodadayastho nṛṇāṃ
sā yātrā dhanadhānyabhogasukhadāḥ puṇyaiḥ kṛtair labhyate || 1 ||
kośasthāne narāṇām asuragurubudhau dharmakāmārthalābhaṃ
putrotpattiṃ ca jīvo dhanasukham atulaṃ śatrupakṣakṣayaṃ ca ||
maṃdo baṃdhaṃ sudīrghaṃ mṛtim avanisutaḥ (ko) rāhāniṃ ca bhānuś
caṃdraḥ kuryān narendraṃ priyajanasahitaṃ samgasaṃpādarūpaṃ || 2 || (fol. 1v1–6)
End
śaśibudhagurūśukrāḥ sūryarāhvārkibhaumā
jajati hi naranāthaḥ kṣipram ekādaśasthāḥ ||
drutam iha ripuvargaṃ ghnaṃti nūna(!) prayātur
vicarati gajarājo yuddhamadhyasthito vā || 11 ||
kṣitijaravisutārkāḥ sau(!)ṃhikeyo narāṇāṃ
janayati rajanīśaḥ śreṣṭhabhṛtyeṣu bhedam ||
ripucayadhananāśaṃ bhṛtyanāsa(!)ṃ ca kuryur
yadi budhaguruśukrā dvādaśasthā bhavaṃti || 12 || (fol. 3r3–7)
Colophon
iti vādarāyaṇa(!) samāptaṃ || (fol. 3r7)
Microfilm Details
Reel No. A 999/28
Date of Filming 02-05-1985
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 03-04-2008
Bibliography