A 999-28 Vādarāyaṇa(?)

Template:NR

Manuscript culture infobox

Filmed in: A 999/28
Title: Vādarāyaṇa(?)
Dimensions: 24.2 x 10.8 cm x 3 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/606
Remarks:

Reel No. A 999-28

Inventory No. 83607

Title Vādarāyaṇa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.2 x 10.8 cm

Folios 3

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand under the abbreviation bā. ya. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 6/606

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||   ||

rāhur bhaumadivākarenduravijāḥ prasthānalagne gatāḥ

kṣuttṛṣṇāgniviṣāgradhvajvarabhavā(!) rogāś ca nānāvidhāḥ ||

jīvaḥ somasutas tathaiva bhṛgujo yātrodadayastho nṛṇāṃ

sā yātrā dhanadhānyabhogasukhadāḥ puṇyaiḥ kṛtair labhyate || 1 ||

kośasthāne narāṇām asuragurubudhau dharmakāmārthalābhaṃ

putrotpattiṃ ca jīvo dhanasukham atulaṃ śatrupakṣakṣayaṃ ca ||

maṃdo baṃdhaṃ sudīrghaṃ mṛtim avanisutaḥ (ko) rāhāniṃ ca bhānuś

caṃdraḥ kuryān narendraṃ priyajanasahitaṃ samgasaṃpādarūpaṃ || 2 || (fol. 1v1–6)

End

śaśibudhagurūśukrāḥ sūryarāhvārkibhaumā

jajati hi naranāthaḥ kṣipram ekādaśasthāḥ ||

drutam iha ripuvargaṃ ghnaṃti nūna(!) prayātur

vicarati gajarājo yuddhamadhyasthito vā || 11 ||

kṣitijaravisutārkāḥ sau(!)ṃhikeyo narāṇāṃ

janayati rajanīśaḥ śreṣṭhabhṛtyeṣu bhedam ||

ripucayadhananāśaṃ bhṛtyanāsa(!)ṃ ca kuryur

yadi budhaguruśukrā dvādaśasthā bhavaṃti || 12 || (fol. 3r3–7)

Colophon

iti vādarāyaṇa(!) samāptaṃ || (fol. 3r7)

Microfilm Details

Reel No. A 999/28

Date of Filming 02-05-1985

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 03-04-2008

Bibliography